B 180-12 Kārtavīryadīpadānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/12
Title: Kārtavīryadīpadānavidhi
Dimensions: 28 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5230
Remarks:


Reel No. B 180-12 Inventory No. 25410

Title Kārttavīryadīpadānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.0 cm

Folios 15

Lines per Folio 7

Foliation figures in middle left-hand margin under the abbreviation kā.pū. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5230

Manuscript Features

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

deva deva mahādeva bhaktānugrahakāraka ||

prasanno yadi deveśa mamābhīṣṭaṃ vada prabho || ||

śrīśiva uvāca ||

yāvsva<ref name="ftn1">possibly for yācasva</ref> girije devi varaṃ ca manasepsitaṃ ||

gopyāgdopya(!)taraṃ kiṃ vā nāsti cāgre tava priye ||

namaḥ santoṣajananaṃ dadehaṃ(!) varam uttamaṃ || ||

devyuvāca ||

itīdaṃ vacanaṃ satyaṃ bhagavan bhavato dhunā ||

pṛcchāmi tvāṃ suraśreṣṭha lokānām hitakāmyayā ||

kārttavīryasya nṛpater vada dīpavidhiṃ prabho ||

dīpabhedāṃ[ś] ca vividhā[n] vi(!)rttibhedāṃs tathaiva ca || (fol. 1v1–6)

«End: »

evaṃ dhyānaṃ samāsādya praṇamec ca punaḥ punaḥ ||

kṛtārthaḥ syān naro nūnam evaṃ dīpavidhau kṛte ||

iti te kathitau(!) devi kārttavīryasya gopate[ṃ] ||

dīpadānasya sāphalyād vidhir devair abhīṣṭutaḥ ||

kārtavīrja(!)nṛpater giśaye(!)

dīpadānavidhilakṣaṇaṃ tv idaṃ

sad rahasyam akhileṣṭasiddhidaṃ

gopanīyam abhilāṣukai[ḥ] śriyaḥ || 206 || (fol. 15r3–6)

«Colophon: »

iti śrīuddā(!)maratantre śivāśivasaṃvāde kārttavīryadīpadānavidhiḥ saṃpūrṇaṃ(!) || || śubham || || || (fol. 15r6–7)

Microfilm Details

Reel No. B 180/12

Date of Filming 16-01-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-09-2009

Bibliography


<references/>