B 180-12 Kārtavīryadīpadānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/12
Title: Kārtavīryadīpadānavidhi
Dimensions: 28 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5230
Remarks:
Reel No. B 180-12 Inventory No. 25410
Title Kārttavīryadīpadānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 11.0 cm
Folios 15
Lines per Folio 7
Foliation figures in middle left-hand margin under the abbreviation kā.pū. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5230
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
deva deva mahādeva bhaktānugrahakāraka ||
prasanno yadi deveśa mamābhīṣṭaṃ vada prabho || ||
śrīśiva uvāca ||
yāvsva<ref name="ftn1">possibly for yācasva</ref> girije devi varaṃ ca manasepsitaṃ ||
gopyāgdopya(!)taraṃ kiṃ vā nāsti cāgre tava priye ||
namaḥ santoṣajananaṃ dadehaṃ(!) varam uttamaṃ || ||
devyuvāca ||
itīdaṃ vacanaṃ satyaṃ bhagavan bhavato dhunā ||
pṛcchāmi tvāṃ suraśreṣṭha lokānām hitakāmyayā ||
kārttavīryasya nṛpater vada dīpavidhiṃ prabho ||
dīpabhedāṃ[ś] ca vividhā[n] vi(!)rttibhedāṃs tathaiva ca || (fol. 1v1–6)
«End: »
evaṃ dhyānaṃ samāsādya praṇamec ca punaḥ punaḥ ||
kṛtārthaḥ syān naro nūnam evaṃ dīpavidhau kṛte ||
iti te kathitau(!) devi kārttavīryasya gopate[ṃ] ||
dīpadānasya sāphalyād vidhir devair abhīṣṭutaḥ ||
kārtavīrja(!)nṛpater giśaye(!)
dīpadānavidhilakṣaṇaṃ tv idaṃ
sad rahasyam akhileṣṭasiddhidaṃ
gopanīyam abhilāṣukai[ḥ] śriyaḥ || 206 || (fol. 15r3–6)
«Colophon: »
iti śrīuddā(!)maratantre śivāśivasaṃvāde kārttavīryadīpadānavidhiḥ saṃpūrṇaṃ(!) || || śubham || || || (fol. 15r6–7)
Microfilm Details
Reel No. B 180/12
Date of Filming 16-01-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-09-2009
Bibliography
<references/>